Declension table of ?daśacchadin

Deva

NeuterSingularDualPlural
Nominativedaśacchadi daśacchadinī daśacchadīni
Vocativedaśacchadin daśacchadi daśacchadinī daśacchadīni
Accusativedaśacchadi daśacchadinī daśacchadīni
Instrumentaldaśacchadinā daśacchadibhyām daśacchadibhiḥ
Dativedaśacchadine daśacchadibhyām daśacchadibhyaḥ
Ablativedaśacchadinaḥ daśacchadibhyām daśacchadibhyaḥ
Genitivedaśacchadinaḥ daśacchadinoḥ daśacchadinām
Locativedaśacchadini daśacchadinoḥ daśacchadiṣu

Compound daśacchadi -

Adverb -daśacchadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria