Declension table of ?daśacatuṣka

Deva

NeuterSingularDualPlural
Nominativedaśacatuṣkam daśacatuṣke daśacatuṣkāṇi
Vocativedaśacatuṣka daśacatuṣke daśacatuṣkāṇi
Accusativedaśacatuṣkam daśacatuṣke daśacatuṣkāṇi
Instrumentaldaśacatuṣkeṇa daśacatuṣkābhyām daśacatuṣkaiḥ
Dativedaśacatuṣkāya daśacatuṣkābhyām daśacatuṣkebhyaḥ
Ablativedaśacatuṣkāt daśacatuṣkābhyām daśacatuṣkebhyaḥ
Genitivedaśacatuṣkasya daśacatuṣkayoḥ daśacatuṣkāṇām
Locativedaśacatuṣke daśacatuṣkayoḥ daśacatuṣkeṣu

Compound daśacatuṣka -

Adverb -daśacatuṣkam -daśacatuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria