Declension table of ?daśacandra

Deva

NeuterSingularDualPlural
Nominativedaśacandram daśacandre daśacandrāṇi
Vocativedaśacandra daśacandre daśacandrāṇi
Accusativedaśacandram daśacandre daśacandrāṇi
Instrumentaldaśacandreṇa daśacandrābhyām daśacandraiḥ
Dativedaśacandrāya daśacandrābhyām daśacandrebhyaḥ
Ablativedaśacandrāt daśacandrābhyām daśacandrebhyaḥ
Genitivedaśacandrasya daśacandrayoḥ daśacandrāṇām
Locativedaśacandre daśacandrayoḥ daśacandreṣu

Compound daśacandra -

Adverb -daśacandram -daśacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria