Declension table of ?daśacandra

Deva

MasculineSingularDualPlural
Nominativedaśacandraḥ daśacandrau daśacandrāḥ
Vocativedaśacandra daśacandrau daśacandrāḥ
Accusativedaśacandram daśacandrau daśacandrān
Instrumentaldaśacandreṇa daśacandrābhyām daśacandraiḥ daśacandrebhiḥ
Dativedaśacandrāya daśacandrābhyām daśacandrebhyaḥ
Ablativedaśacandrāt daśacandrābhyām daśacandrebhyaḥ
Genitivedaśacandrasya daśacandrayoḥ daśacandrāṇām
Locativedaśacandre daśacandrayoḥ daśacandreṣu

Compound daśacandra -

Adverb -daśacandram -daśacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria