Declension table of ?daśabhūmi

Deva

MasculineSingularDualPlural
Nominativedaśabhūmiḥ daśabhūmī daśabhūmayaḥ
Vocativedaśabhūme daśabhūmī daśabhūmayaḥ
Accusativedaśabhūmim daśabhūmī daśabhūmīn
Instrumentaldaśabhūminā daśabhūmibhyām daśabhūmibhiḥ
Dativedaśabhūmaye daśabhūmibhyām daśabhūmibhyaḥ
Ablativedaśabhūmeḥ daśabhūmibhyām daśabhūmibhyaḥ
Genitivedaśabhūmeḥ daśabhūmyoḥ daśabhūmīnām
Locativedaśabhūmau daśabhūmyoḥ daśabhūmiṣu

Compound daśabhūmi -

Adverb -daśabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria