Declension table of ?daśabhuji

Deva

NeuterSingularDualPlural
Nominativedaśabhuji daśabhujinī daśabhujīni
Vocativedaśabhuji daśabhujinī daśabhujīni
Accusativedaśabhuji daśabhujinī daśabhujīni
Instrumentaldaśabhujinā daśabhujibhyām daśabhujibhiḥ
Dativedaśabhujine daśabhujibhyām daśabhujibhyaḥ
Ablativedaśabhujinaḥ daśabhujibhyām daśabhujibhyaḥ
Genitivedaśabhujinaḥ daśabhujinoḥ daśabhujīnām
Locativedaśabhujini daśabhujinoḥ daśabhujiṣu

Compound daśabhuji -

Adverb -daśabhuji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria