Declension table of ?daśabandha

Deva

MasculineSingularDualPlural
Nominativedaśabandhaḥ daśabandhau daśabandhāḥ
Vocativedaśabandha daśabandhau daśabandhāḥ
Accusativedaśabandham daśabandhau daśabandhān
Instrumentaldaśabandhena daśabandhābhyām daśabandhaiḥ daśabandhebhiḥ
Dativedaśabandhāya daśabandhābhyām daśabandhebhyaḥ
Ablativedaśabandhāt daśabandhābhyām daśabandhebhyaḥ
Genitivedaśabandhasya daśabandhayoḥ daśabandhānām
Locativedaśabandhe daśabandhayoḥ daśabandheṣu

Compound daśabandha -

Adverb -daśabandham -daśabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria