Declension table of ?daśabalakāśyapa

Deva

MasculineSingularDualPlural
Nominativedaśabalakāśyapaḥ daśabalakāśyapau daśabalakāśyapāḥ
Vocativedaśabalakāśyapa daśabalakāśyapau daśabalakāśyapāḥ
Accusativedaśabalakāśyapam daśabalakāśyapau daśabalakāśyapān
Instrumentaldaśabalakāśyapena daśabalakāśyapābhyām daśabalakāśyapaiḥ daśabalakāśyapebhiḥ
Dativedaśabalakāśyapāya daśabalakāśyapābhyām daśabalakāśyapebhyaḥ
Ablativedaśabalakāśyapāt daśabalakāśyapābhyām daśabalakāśyapebhyaḥ
Genitivedaśabalakāśyapasya daśabalakāśyapayoḥ daśabalakāśyapānām
Locativedaśabalakāśyape daśabalakāśyapayoḥ daśabalakāśyapeṣu

Compound daśabalakāśyapa -

Adverb -daśabalakāśyapam -daśabalakāśyapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria