Declension table of ?daśabaddha

Deva

MasculineSingularDualPlural
Nominativedaśabaddhaḥ daśabaddhau daśabaddhāḥ
Vocativedaśabaddha daśabaddhau daśabaddhāḥ
Accusativedaśabaddham daśabaddhau daśabaddhān
Instrumentaldaśabaddhena daśabaddhābhyām daśabaddhaiḥ daśabaddhebhiḥ
Dativedaśabaddhāya daśabaddhābhyām daśabaddhebhyaḥ
Ablativedaśabaddhāt daśabaddhābhyām daśabaddhebhyaḥ
Genitivedaśabaddhasya daśabaddhayoḥ daśabaddhānām
Locativedaśabaddhe daśabaddhayoḥ daśabaddheṣu

Compound daśabaddha -

Adverb -daśabaddham -daśabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria