Declension table of ?daśabāhu

Deva

MasculineSingularDualPlural
Nominativedaśabāhuḥ daśabāhū daśabāhavaḥ
Vocativedaśabāho daśabāhū daśabāhavaḥ
Accusativedaśabāhum daśabāhū daśabāhūn
Instrumentaldaśabāhunā daśabāhubhyām daśabāhubhiḥ
Dativedaśabāhave daśabāhubhyām daśabāhubhyaḥ
Ablativedaśabāhoḥ daśabāhubhyām daśabāhubhyaḥ
Genitivedaśabāhoḥ daśabāhvoḥ daśabāhūnām
Locativedaśabāhau daśabāhvoḥ daśabāhuṣu

Compound daśabāhu -

Adverb -daśabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria