Declension table of ?daśabṛhat

Deva

MasculineSingularDualPlural
Nominativedaśabṛhan daśabṛhantau daśabṛhantaḥ
Vocativedaśabṛhan daśabṛhantau daśabṛhantaḥ
Accusativedaśabṛhantam daśabṛhantau daśabṛhataḥ
Instrumentaldaśabṛhatā daśabṛhadbhyām daśabṛhadbhiḥ
Dativedaśabṛhate daśabṛhadbhyām daśabṛhadbhyaḥ
Ablativedaśabṛhataḥ daśabṛhadbhyām daśabṛhadbhyaḥ
Genitivedaśabṛhataḥ daśabṛhatoḥ daśabṛhatām
Locativedaśabṛhati daśabṛhatoḥ daśabṛhatsu

Compound daśabṛhat -

Adverb -daśabṛhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria