Declension table of ?daśāśvamedhika

Deva

NeuterSingularDualPlural
Nominativedaśāśvamedhikam daśāśvamedhike daśāśvamedhikāni
Vocativedaśāśvamedhika daśāśvamedhike daśāśvamedhikāni
Accusativedaśāśvamedhikam daśāśvamedhike daśāśvamedhikāni
Instrumentaldaśāśvamedhikena daśāśvamedhikābhyām daśāśvamedhikaiḥ
Dativedaśāśvamedhikāya daśāśvamedhikābhyām daśāśvamedhikebhyaḥ
Ablativedaśāśvamedhikāt daśāśvamedhikābhyām daśāśvamedhikebhyaḥ
Genitivedaśāśvamedhikasya daśāśvamedhikayoḥ daśāśvamedhikānām
Locativedaśāśvamedhike daśāśvamedhikayoḥ daśāśvamedhikeṣu

Compound daśāśvamedhika -

Adverb -daśāśvamedhikam -daśāśvamedhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria