Declension table of ?daśāvasthā

Deva

FeminineSingularDualPlural
Nominativedaśāvasthā daśāvasthe daśāvasthāḥ
Vocativedaśāvasthe daśāvasthe daśāvasthāḥ
Accusativedaśāvasthām daśāvasthe daśāvasthāḥ
Instrumentaldaśāvasthayā daśāvasthābhyām daśāvasthābhiḥ
Dativedaśāvasthāyai daśāvasthābhyām daśāvasthābhyaḥ
Ablativedaśāvasthāyāḥ daśāvasthābhyām daśāvasthābhyaḥ
Genitivedaśāvasthāyāḥ daśāvasthayoḥ daśāvasthānām
Locativedaśāvasthāyām daśāvasthayoḥ daśāvasthāsu

Adverb -daśāvastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria