Declension table of ?daśāvartā

Deva

FeminineSingularDualPlural
Nominativedaśāvartā daśāvarte daśāvartāḥ
Vocativedaśāvarte daśāvarte daśāvartāḥ
Accusativedaśāvartām daśāvarte daśāvartāḥ
Instrumentaldaśāvartayā daśāvartābhyām daśāvartābhiḥ
Dativedaśāvartāyai daśāvartābhyām daśāvartābhyaḥ
Ablativedaśāvartāyāḥ daśāvartābhyām daśāvartābhyaḥ
Genitivedaśāvartāyāḥ daśāvartayoḥ daśāvartānām
Locativedaśāvartāyām daśāvartayoḥ daśāvartāsu

Adverb -daśāvartam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria