Declension table of ?daśāvara

Deva

NeuterSingularDualPlural
Nominativedaśāvaram daśāvare daśāvarāṇi
Vocativedaśāvara daśāvare daśāvarāṇi
Accusativedaśāvaram daśāvare daśāvarāṇi
Instrumentaldaśāvareṇa daśāvarābhyām daśāvaraiḥ
Dativedaśāvarāya daśāvarābhyām daśāvarebhyaḥ
Ablativedaśāvarāt daśāvarābhyām daśāvarebhyaḥ
Genitivedaśāvarasya daśāvarayoḥ daśāvarāṇām
Locativedaśāvare daśāvarayoḥ daśāvareṣu

Compound daśāvara -

Adverb -daśāvaram -daśāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria