Declension table of ?daśārdhavayas

Deva

NeuterSingularDualPlural
Nominativedaśārdhavayaḥ daśārdhavayasī daśārdhavayāṃsi
Vocativedaśārdhavayaḥ daśārdhavayasī daśārdhavayāṃsi
Accusativedaśārdhavayaḥ daśārdhavayasī daśārdhavayāṃsi
Instrumentaldaśārdhavayasā daśārdhavayobhyām daśārdhavayobhiḥ
Dativedaśārdhavayase daśārdhavayobhyām daśārdhavayobhyaḥ
Ablativedaśārdhavayasaḥ daśārdhavayobhyām daśārdhavayobhyaḥ
Genitivedaśārdhavayasaḥ daśārdhavayasoḥ daśārdhavayasām
Locativedaśārdhavayasi daśārdhavayasoḥ daśārdhavayaḥsu

Compound daśārdhavayas -

Adverb -daśārdhavayas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria