Declension table of ?daśārdhatā

Deva

FeminineSingularDualPlural
Nominativedaśārdhatā daśārdhate daśārdhatāḥ
Vocativedaśārdhate daśārdhate daśārdhatāḥ
Accusativedaśārdhatām daśārdhate daśārdhatāḥ
Instrumentaldaśārdhatayā daśārdhatābhyām daśārdhatābhiḥ
Dativedaśārdhatāyai daśārdhatābhyām daśārdhatābhyaḥ
Ablativedaśārdhatāyāḥ daśārdhatābhyām daśārdhatābhyaḥ
Genitivedaśārdhatāyāḥ daśārdhatayoḥ daśārdhatānām
Locativedaśārdhatāyām daśārdhatayoḥ daśārdhatāsu

Adverb -daśārdhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria