Declension table of ?daśārdhabāṇa

Deva

MasculineSingularDualPlural
Nominativedaśārdhabāṇaḥ daśārdhabāṇau daśārdhabāṇāḥ
Vocativedaśārdhabāṇa daśārdhabāṇau daśārdhabāṇāḥ
Accusativedaśārdhabāṇam daśārdhabāṇau daśārdhabāṇān
Instrumentaldaśārdhabāṇena daśārdhabāṇābhyām daśārdhabāṇaiḥ daśārdhabāṇebhiḥ
Dativedaśārdhabāṇāya daśārdhabāṇābhyām daśārdhabāṇebhyaḥ
Ablativedaśārdhabāṇāt daśārdhabāṇābhyām daśārdhabāṇebhyaḥ
Genitivedaśārdhabāṇasya daśārdhabāṇayoḥ daśārdhabāṇānām
Locativedaśārdhabāṇe daśārdhabāṇayoḥ daśārdhabāṇeṣu

Compound daśārdhabāṇa -

Adverb -daśārdhabāṇam -daśārdhabāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria