Declension table of ?daśārdha

Deva

MasculineSingularDualPlural
Nominativedaśārdhaḥ daśārdhau daśārdhāḥ
Vocativedaśārdha daśārdhau daśārdhāḥ
Accusativedaśārdham daśārdhau daśārdhān
Instrumentaldaśārdhena daśārdhābhyām daśārdhaiḥ daśārdhebhiḥ
Dativedaśārdhāya daśārdhābhyām daśārdhebhyaḥ
Ablativedaśārdhāt daśārdhābhyām daśārdhebhyaḥ
Genitivedaśārdhasya daśārdhayoḥ daśārdhānām
Locativedaśārdhe daśārdhayoḥ daśārdheṣu

Compound daśārdha -

Adverb -daśārdham -daśārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria