Declension table of ?daśāphala

Deva

NeuterSingularDualPlural
Nominativedaśāphalam daśāphale daśāphalāni
Vocativedaśāphala daśāphale daśāphalāni
Accusativedaśāphalam daśāphale daśāphalāni
Instrumentaldaśāphalena daśāphalābhyām daśāphalaiḥ
Dativedaśāphalāya daśāphalābhyām daśāphalebhyaḥ
Ablativedaśāphalāt daśāphalābhyām daśāphalebhyaḥ
Genitivedaśāphalasya daśāphalayoḥ daśāphalānām
Locativedaśāphale daśāphalayoḥ daśāphaleṣu

Compound daśāphala -

Adverb -daśāphalam -daśāphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria