Declension table of ?daśāpati

Deva

MasculineSingularDualPlural
Nominativedaśāpatiḥ daśāpatī daśāpatayaḥ
Vocativedaśāpate daśāpatī daśāpatayaḥ
Accusativedaśāpatim daśāpatī daśāpatīn
Instrumentaldaśāpatinā daśāpatibhyām daśāpatibhiḥ
Dativedaśāpataye daśāpatibhyām daśāpatibhyaḥ
Ablativedaśāpateḥ daśāpatibhyām daśāpatibhyaḥ
Genitivedaśāpateḥ daśāpatyoḥ daśāpatīnām
Locativedaśāpatau daśāpatyoḥ daśāpatiṣu

Compound daśāpati -

Adverb -daśāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria