Declension table of ?daśāpanna

Deva

NeuterSingularDualPlural
Nominativedaśāpannam daśāpanne daśāpannāni
Vocativedaśāpanna daśāpanne daśāpannāni
Accusativedaśāpannam daśāpanne daśāpannāni
Instrumentaldaśāpannena daśāpannābhyām daśāpannaiḥ
Dativedaśāpannāya daśāpannābhyām daśāpannebhyaḥ
Ablativedaśāpannāt daśāpannābhyām daśāpannebhyaḥ
Genitivedaśāpannasya daśāpannayoḥ daśāpannānām
Locativedaśāpanne daśāpannayoḥ daśāpanneṣu

Compound daśāpanna -

Adverb -daśāpannam -daśāpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria