Declension table of ?daśāpāka

Deva

MasculineSingularDualPlural
Nominativedaśāpākaḥ daśāpākau daśāpākāḥ
Vocativedaśāpāka daśāpākau daśāpākāḥ
Accusativedaśāpākam daśāpākau daśāpākān
Instrumentaldaśāpākena daśāpākābhyām daśāpākaiḥ daśāpākebhiḥ
Dativedaśāpākāya daśāpākābhyām daśāpākebhyaḥ
Ablativedaśāpākāt daśāpākābhyām daśāpākebhyaḥ
Genitivedaśāpākasya daśāpākayoḥ daśāpākānām
Locativedaśāpāke daśāpākayoḥ daśāpākeṣu

Compound daśāpāka -

Adverb -daśāpākam -daśāpākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria