Declension table of ?daśānugāna

Deva

NeuterSingularDualPlural
Nominativedaśānugānam daśānugāne daśānugānāni
Vocativedaśānugāna daśānugāne daśānugānāni
Accusativedaśānugānam daśānugāne daśānugānāni
Instrumentaldaśānugānena daśānugānābhyām daśānugānaiḥ
Dativedaśānugānāya daśānugānābhyām daśānugānebhyaḥ
Ablativedaśānugānāt daśānugānābhyām daśānugānebhyaḥ
Genitivedaśānugānasya daśānugānayoḥ daśānugānānām
Locativedaśānugāne daśānugānayoḥ daśānugāneṣu

Compound daśānugāna -

Adverb -daśānugānam -daśānugānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria