Declension table of ?daśāntaruṣya

Deva

NeuterSingularDualPlural
Nominativedaśāntaruṣyam daśāntaruṣye daśāntaruṣyāṇi
Vocativedaśāntaruṣya daśāntaruṣye daśāntaruṣyāṇi
Accusativedaśāntaruṣyam daśāntaruṣye daśāntaruṣyāṇi
Instrumentaldaśāntaruṣyeṇa daśāntaruṣyābhyām daśāntaruṣyaiḥ
Dativedaśāntaruṣyāya daśāntaruṣyābhyām daśāntaruṣyebhyaḥ
Ablativedaśāntaruṣyāt daśāntaruṣyābhyām daśāntaruṣyebhyaḥ
Genitivedaśāntaruṣyasya daśāntaruṣyayoḥ daśāntaruṣyāṇām
Locativedaśāntaruṣye daśāntaruṣyayoḥ daśāntaruṣyeṣu

Compound daśāntaruṣya -

Adverb -daśāntaruṣyam -daśāntaruṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria