Declension table of ?daśānta

Deva

MasculineSingularDualPlural
Nominativedaśāntaḥ daśāntau daśāntāḥ
Vocativedaśānta daśāntau daśāntāḥ
Accusativedaśāntam daśāntau daśāntān
Instrumentaldaśāntena daśāntābhyām daśāntaiḥ daśāntebhiḥ
Dativedaśāntāya daśāntābhyām daśāntebhyaḥ
Ablativedaśāntāt daśāntābhyām daśāntebhyaḥ
Genitivedaśāntasya daśāntayoḥ daśāntānām
Locativedaśānte daśāntayoḥ daśānteṣu

Compound daśānta -

Adverb -daśāntam -daśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria