Declension table of ?daśānika

Deva

MasculineSingularDualPlural
Nominativedaśānikaḥ daśānikau daśānikāḥ
Vocativedaśānika daśānikau daśānikāḥ
Accusativedaśānikam daśānikau daśānikān
Instrumentaldaśānikena daśānikābhyām daśānikaiḥ daśānikebhiḥ
Dativedaśānikāya daśānikābhyām daśānikebhyaḥ
Ablativedaśānikāt daśānikābhyām daśānikebhyaḥ
Genitivedaśānikasya daśānikayoḥ daśānikānām
Locativedaśānike daśānikayoḥ daśānikeṣu

Compound daśānika -

Adverb -daśānikam -daśānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria