Declension table of ?daśālakṣaṇa

Deva

NeuterSingularDualPlural
Nominativedaśālakṣaṇam daśālakṣaṇe daśālakṣaṇāni
Vocativedaśālakṣaṇa daśālakṣaṇe daśālakṣaṇāni
Accusativedaśālakṣaṇam daśālakṣaṇe daśālakṣaṇāni
Instrumentaldaśālakṣaṇena daśālakṣaṇābhyām daśālakṣaṇaiḥ
Dativedaśālakṣaṇāya daśālakṣaṇābhyām daśālakṣaṇebhyaḥ
Ablativedaśālakṣaṇāt daśālakṣaṇābhyām daśālakṣaṇebhyaḥ
Genitivedaśālakṣaṇasya daśālakṣaṇayoḥ daśālakṣaṇānām
Locativedaśālakṣaṇe daśālakṣaṇayoḥ daśālakṣaṇeṣu

Compound daśālakṣaṇa -

Adverb -daśālakṣaṇam -daśālakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria