Declension table of ?daśākarṣin

Deva

MasculineSingularDualPlural
Nominativedaśākarṣī daśākarṣiṇau daśākarṣiṇaḥ
Vocativedaśākarṣin daśākarṣiṇau daśākarṣiṇaḥ
Accusativedaśākarṣiṇam daśākarṣiṇau daśākarṣiṇaḥ
Instrumentaldaśākarṣiṇā daśākarṣibhyām daśākarṣibhiḥ
Dativedaśākarṣiṇe daśākarṣibhyām daśākarṣibhyaḥ
Ablativedaśākarṣiṇaḥ daśākarṣibhyām daśākarṣibhyaḥ
Genitivedaśākarṣiṇaḥ daśākarṣiṇoḥ daśākarṣiṇām
Locativedaśākarṣiṇi daśākarṣiṇoḥ daśākarṣiṣu

Compound daśākarṣi -

Adverb -daśākarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria