Declension table of ?daśākarṣa

Deva

MasculineSingularDualPlural
Nominativedaśākarṣaḥ daśākarṣau daśākarṣāḥ
Vocativedaśākarṣa daśākarṣau daśākarṣāḥ
Accusativedaśākarṣam daśākarṣau daśākarṣān
Instrumentaldaśākarṣeṇa daśākarṣābhyām daśākarṣaiḥ daśākarṣebhiḥ
Dativedaśākarṣāya daśākarṣābhyām daśākarṣebhyaḥ
Ablativedaśākarṣāt daśākarṣābhyām daśākarṣebhyaḥ
Genitivedaśākarṣasya daśākarṣayoḥ daśākarṣāṇām
Locativedaśākarṣe daśākarṣayoḥ daśākarṣeṣu

Compound daśākarṣa -

Adverb -daśākarṣam -daśākarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria