Declension table of ?daśāṅgulā

Deva

FeminineSingularDualPlural
Nominativedaśāṅgulā daśāṅgule daśāṅgulāḥ
Vocativedaśāṅgule daśāṅgule daśāṅgulāḥ
Accusativedaśāṅgulām daśāṅgule daśāṅgulāḥ
Instrumentaldaśāṅgulayā daśāṅgulābhyām daśāṅgulābhiḥ
Dativedaśāṅgulāyai daśāṅgulābhyām daśāṅgulābhyaḥ
Ablativedaśāṅgulāyāḥ daśāṅgulābhyām daśāṅgulābhyaḥ
Genitivedaśāṅgulāyāḥ daśāṅgulayoḥ daśāṅgulānām
Locativedaśāṅgulāyām daśāṅgulayoḥ daśāṅgulāsu

Adverb -daśāṅgulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria