Declension table of ?daśādhipati

Deva

MasculineSingularDualPlural
Nominativedaśādhipatiḥ daśādhipatī daśādhipatayaḥ
Vocativedaśādhipate daśādhipatī daśādhipatayaḥ
Accusativedaśādhipatim daśādhipatī daśādhipatīn
Instrumentaldaśādhipatinā daśādhipatibhyām daśādhipatibhiḥ
Dativedaśādhipataye daśādhipatibhyām daśādhipatibhyaḥ
Ablativedaśādhipateḥ daśādhipatibhyām daśādhipatibhyaḥ
Genitivedaśādhipateḥ daśādhipatyoḥ daśādhipatīnām
Locativedaśādhipatau daśādhipatyoḥ daśādhipatiṣu

Compound daśādhipati -

Adverb -daśādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria