Declension table of ?daśābdākhyā

Deva

FeminineSingularDualPlural
Nominativedaśābdākhyā daśābdākhye daśābdākhyāḥ
Vocativedaśābdākhye daśābdākhye daśābdākhyāḥ
Accusativedaśābdākhyām daśābdākhye daśābdākhyāḥ
Instrumentaldaśābdākhyayā daśābdākhyābhyām daśābdākhyābhiḥ
Dativedaśābdākhyāyai daśābdākhyābhyām daśābdākhyābhyaḥ
Ablativedaśābdākhyāyāḥ daśābdākhyābhyām daśābdākhyābhyaḥ
Genitivedaśābdākhyāyāḥ daśābdākhyayoḥ daśābdākhyānām
Locativedaśābdākhyāyām daśābdākhyayoḥ daśābdākhyāsu

Adverb -daśābdākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria