Declension table of ?daśābdākhya

Deva

NeuterSingularDualPlural
Nominativedaśābdākhyam daśābdākhye daśābdākhyāni
Vocativedaśābdākhya daśābdākhye daśābdākhyāni
Accusativedaśābdākhyam daśābdākhye daśābdākhyāni
Instrumentaldaśābdākhyena daśābdākhyābhyām daśābdākhyaiḥ
Dativedaśābdākhyāya daśābdākhyābhyām daśābdākhyebhyaḥ
Ablativedaśābdākhyāt daśābdākhyābhyām daśābdākhyebhyaḥ
Genitivedaśābdākhyasya daśābdākhyayoḥ daśābdākhyānām
Locativedaśābdākhye daśābdākhyayoḥ daśābdākhyeṣu

Compound daśābdākhya -

Adverb -daśābdākhyam -daśābdākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria