Declension table of ?daśābdākhya

Deva

MasculineSingularDualPlural
Nominativedaśābdākhyaḥ daśābdākhyau daśābdākhyāḥ
Vocativedaśābdākhya daśābdākhyau daśābdākhyāḥ
Accusativedaśābdākhyam daśābdākhyau daśābdākhyān
Instrumentaldaśābdākhyena daśābdākhyābhyām daśābdākhyaiḥ daśābdākhyebhiḥ
Dativedaśābdākhyāya daśābdākhyābhyām daśābdākhyebhyaḥ
Ablativedaśābdākhyāt daśābdākhyābhyām daśābdākhyebhyaḥ
Genitivedaśābdākhyasya daśābdākhyayoḥ daśābdākhyānām
Locativedaśābdākhye daśābdākhyayoḥ daśābdākhyeṣu

Compound daśābdākhya -

Adverb -daśābdākhyam -daśābdākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria