Declension table of ?daśāṃśa

Deva

MasculineSingularDualPlural
Nominativedaśāṃśaḥ daśāṃśau daśāṃśāḥ
Vocativedaśāṃśa daśāṃśau daśāṃśāḥ
Accusativedaśāṃśam daśāṃśau daśāṃśān
Instrumentaldaśāṃśena daśāṃśābhyām daśāṃśaiḥ daśāṃśebhiḥ
Dativedaśāṃśāya daśāṃśābhyām daśāṃśebhyaḥ
Ablativedaśāṃśāt daśāṃśābhyām daśāṃśebhyaḥ
Genitivedaśāṃśasya daśāṃśayoḥ daśāṃśānām
Locativedaśāṃśe daśāṃśayoḥ daśāṃśeṣu

Compound daśāṃśa -

Adverb -daśāṃśam -daśāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria