Declension table of ?dayitāyamāna

Deva

NeuterSingularDualPlural
Nominativedayitāyamānam dayitāyamāne dayitāyamānāni
Vocativedayitāyamāna dayitāyamāne dayitāyamānāni
Accusativedayitāyamānam dayitāyamāne dayitāyamānāni
Instrumentaldayitāyamānena dayitāyamānābhyām dayitāyamānaiḥ
Dativedayitāyamānāya dayitāyamānābhyām dayitāyamānebhyaḥ
Ablativedayitāyamānāt dayitāyamānābhyām dayitāyamānebhyaḥ
Genitivedayitāyamānasya dayitāyamānayoḥ dayitāyamānānām
Locativedayitāyamāne dayitāyamānayoḥ dayitāyamāneṣu

Compound dayitāyamāna -

Adverb -dayitāyamānam -dayitāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria