Declension table of ?dayitādhīna

Deva

NeuterSingularDualPlural
Nominativedayitādhīnam dayitādhīne dayitādhīnāni
Vocativedayitādhīna dayitādhīne dayitādhīnāni
Accusativedayitādhīnam dayitādhīne dayitādhīnāni
Instrumentaldayitādhīnena dayitādhīnābhyām dayitādhīnaiḥ
Dativedayitādhīnāya dayitādhīnābhyām dayitādhīnebhyaḥ
Ablativedayitādhīnāt dayitādhīnābhyām dayitādhīnebhyaḥ
Genitivedayitādhīnasya dayitādhīnayoḥ dayitādhīnānām
Locativedayitādhīne dayitādhīnayoḥ dayitādhīneṣu

Compound dayitādhīna -

Adverb -dayitādhīnam -dayitādhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria