Declension table of ?dayitādhīnaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dayitādhīnaḥ | dayitādhīnau | dayitādhīnāḥ |
Vocative | dayitādhīna | dayitādhīnau | dayitādhīnāḥ |
Accusative | dayitādhīnam | dayitādhīnau | dayitādhīnān |
Instrumental | dayitādhīnena | dayitādhīnābhyām | dayitādhīnaiḥ dayitādhīnebhiḥ |
Dative | dayitādhīnāya | dayitādhīnābhyām | dayitādhīnebhyaḥ |
Ablative | dayitādhīnāt | dayitādhīnābhyām | dayitādhīnebhyaḥ |
Genitive | dayitādhīnasya | dayitādhīnayoḥ | dayitādhīnānām |
Locative | dayitādhīne | dayitādhīnayoḥ | dayitādhīneṣu |