Declension table of ?dayāśīla

Deva

NeuterSingularDualPlural
Nominativedayāśīlam dayāśīle dayāśīlāni
Vocativedayāśīla dayāśīle dayāśīlāni
Accusativedayāśīlam dayāśīle dayāśīlāni
Instrumentaldayāśīlena dayāśīlābhyām dayāśīlaiḥ
Dativedayāśīlāya dayāśīlābhyām dayāśīlebhyaḥ
Ablativedayāśīlāt dayāśīlābhyām dayāśīlebhyaḥ
Genitivedayāśīlasya dayāśīlayoḥ dayāśīlānām
Locativedayāśīle dayāśīlayoḥ dayāśīleṣu

Compound dayāśīla -

Adverb -dayāśīlam -dayāśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria