Declension table of ?dayāśīla

Deva

MasculineSingularDualPlural
Nominativedayāśīlaḥ dayāśīlau dayāśīlāḥ
Vocativedayāśīla dayāśīlau dayāśīlāḥ
Accusativedayāśīlam dayāśīlau dayāśīlān
Instrumentaldayāśīlena dayāśīlābhyām dayāśīlaiḥ dayāśīlebhiḥ
Dativedayāśīlāya dayāśīlābhyām dayāśīlebhyaḥ
Ablativedayāśīlāt dayāśīlābhyām dayāśīlebhyaḥ
Genitivedayāśīlasya dayāśīlayoḥ dayāśīlānām
Locativedayāśīle dayāśīlayoḥ dayāśīleṣu

Compound dayāśīla -

Adverb -dayāśīlam -dayāśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria