Declension table of ?dayāśaṅkara

Deva

MasculineSingularDualPlural
Nominativedayāśaṅkaraḥ dayāśaṅkarau dayāśaṅkarāḥ
Vocativedayāśaṅkara dayāśaṅkarau dayāśaṅkarāḥ
Accusativedayāśaṅkaram dayāśaṅkarau dayāśaṅkarān
Instrumentaldayāśaṅkareṇa dayāśaṅkarābhyām dayāśaṅkaraiḥ dayāśaṅkarebhiḥ
Dativedayāśaṅkarāya dayāśaṅkarābhyām dayāśaṅkarebhyaḥ
Ablativedayāśaṅkarāt dayāśaṅkarābhyām dayāśaṅkarebhyaḥ
Genitivedayāśaṅkarasya dayāśaṅkarayoḥ dayāśaṅkarāṇām
Locativedayāśaṅkare dayāśaṅkarayoḥ dayāśaṅkareṣu

Compound dayāśaṅkara -

Adverb -dayāśaṅkaram -dayāśaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria