Declension table of ?dayāyukta

Deva

NeuterSingularDualPlural
Nominativedayāyuktam dayāyukte dayāyuktāni
Vocativedayāyukta dayāyukte dayāyuktāni
Accusativedayāyuktam dayāyukte dayāyuktāni
Instrumentaldayāyuktena dayāyuktābhyām dayāyuktaiḥ
Dativedayāyuktāya dayāyuktābhyām dayāyuktebhyaḥ
Ablativedayāyuktāt dayāyuktābhyām dayāyuktebhyaḥ
Genitivedayāyuktasya dayāyuktayoḥ dayāyuktānām
Locativedayāyukte dayāyuktayoḥ dayāyukteṣu

Compound dayāyukta -

Adverb -dayāyuktam -dayāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria