Declension table of ?dayāyukta

Deva

MasculineSingularDualPlural
Nominativedayāyuktaḥ dayāyuktau dayāyuktāḥ
Vocativedayāyukta dayāyuktau dayāyuktāḥ
Accusativedayāyuktam dayāyuktau dayāyuktān
Instrumentaldayāyuktena dayāyuktābhyām dayāyuktaiḥ dayāyuktebhiḥ
Dativedayāyuktāya dayāyuktābhyām dayāyuktebhyaḥ
Ablativedayāyuktāt dayāyuktābhyām dayāyuktebhyaḥ
Genitivedayāyuktasya dayāyuktayoḥ dayāyuktānām
Locativedayāyukte dayāyuktayoḥ dayāyukteṣu

Compound dayāyukta -

Adverb -dayāyuktam -dayāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria