Declension table of ?dayāvatā

Deva

FeminineSingularDualPlural
Nominativedayāvatā dayāvate dayāvatāḥ
Vocativedayāvate dayāvate dayāvatāḥ
Accusativedayāvatām dayāvate dayāvatāḥ
Instrumentaldayāvatayā dayāvatābhyām dayāvatābhiḥ
Dativedayāvatāyai dayāvatābhyām dayāvatābhyaḥ
Ablativedayāvatāyāḥ dayāvatābhyām dayāvatābhyaḥ
Genitivedayāvatāyāḥ dayāvatayoḥ dayāvatānām
Locativedayāvatāyām dayāvatayoḥ dayāvatāsu

Adverb -dayāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria