Declension table of ?dayārāma

Deva

MasculineSingularDualPlural
Nominativedayārāmaḥ dayārāmau dayārāmāḥ
Vocativedayārāma dayārāmau dayārāmāḥ
Accusativedayārāmam dayārāmau dayārāmān
Instrumentaldayārāmeṇa dayārāmābhyām dayārāmaiḥ dayārāmebhiḥ
Dativedayārāmāya dayārāmābhyām dayārāmebhyaḥ
Ablativedayārāmāt dayārāmābhyām dayārāmebhyaḥ
Genitivedayārāmasya dayārāmayoḥ dayārāmāṇām
Locativedayārāme dayārāmayoḥ dayārāmeṣu

Compound dayārāma -

Adverb -dayārāmam -dayārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria