Declension table of ?dayānvitā

Deva

FeminineSingularDualPlural
Nominativedayānvitā dayānvite dayānvitāḥ
Vocativedayānvite dayānvite dayānvitāḥ
Accusativedayānvitām dayānvite dayānvitāḥ
Instrumentaldayānvitayā dayānvitābhyām dayānvitābhiḥ
Dativedayānvitāyai dayānvitābhyām dayānvitābhyaḥ
Ablativedayānvitāyāḥ dayānvitābhyām dayānvitābhyaḥ
Genitivedayānvitāyāḥ dayānvitayoḥ dayānvitānām
Locativedayānvitāyām dayānvitayoḥ dayānvitāsu

Adverb -dayānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria