Declension table of ?dayānvita

Deva

NeuterSingularDualPlural
Nominativedayānvitam dayānvite dayānvitāni
Vocativedayānvita dayānvite dayānvitāni
Accusativedayānvitam dayānvite dayānvitāni
Instrumentaldayānvitena dayānvitābhyām dayānvitaiḥ
Dativedayānvitāya dayānvitābhyām dayānvitebhyaḥ
Ablativedayānvitāt dayānvitābhyām dayānvitebhyaḥ
Genitivedayānvitasya dayānvitayoḥ dayānvitānām
Locativedayānvite dayānvitayoḥ dayānviteṣu

Compound dayānvita -

Adverb -dayānvitam -dayānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria