Declension table of ?dayānidhi

Deva

MasculineSingularDualPlural
Nominativedayānidhiḥ dayānidhī dayānidhayaḥ
Vocativedayānidhe dayānidhī dayānidhayaḥ
Accusativedayānidhim dayānidhī dayānidhīn
Instrumentaldayānidhinā dayānidhibhyām dayānidhibhiḥ
Dativedayānidhaye dayānidhibhyām dayānidhibhyaḥ
Ablativedayānidheḥ dayānidhibhyām dayānidhibhyaḥ
Genitivedayānidheḥ dayānidhyoḥ dayānidhīnām
Locativedayānidhau dayānidhyoḥ dayānidhiṣu

Compound dayānidhi -

Adverb -dayānidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria