Declension table of ?dayākara

Deva

NeuterSingularDualPlural
Nominativedayākaram dayākare dayākarāṇi
Vocativedayākara dayākare dayākarāṇi
Accusativedayākaram dayākare dayākarāṇi
Instrumentaldayākareṇa dayākarābhyām dayākaraiḥ
Dativedayākarāya dayākarābhyām dayākarebhyaḥ
Ablativedayākarāt dayākarābhyām dayākarebhyaḥ
Genitivedayākarasya dayākarayoḥ dayākarāṇām
Locativedayākare dayākarayoḥ dayākareṣu

Compound dayākara -

Adverb -dayākaram -dayākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria